| Singular | Dual | Plural |
Nominativo |
चिपिटनासा
cipiṭanāsā
|
चिपिटनासे
cipiṭanāse
|
चिपिटनासाः
cipiṭanāsāḥ
|
Vocativo |
चिपिटनासे
cipiṭanāse
|
चिपिटनासे
cipiṭanāse
|
चिपिटनासाः
cipiṭanāsāḥ
|
Acusativo |
चिपिटनासाम्
cipiṭanāsām
|
चिपिटनासे
cipiṭanāse
|
चिपिटनासाः
cipiṭanāsāḥ
|
Instrumental |
चिपिटनासया
cipiṭanāsayā
|
चिपिटनासाभ्याम्
cipiṭanāsābhyām
|
चिपिटनासाभिः
cipiṭanāsābhiḥ
|
Dativo |
चिपिटनासायै
cipiṭanāsāyai
|
चिपिटनासाभ्याम्
cipiṭanāsābhyām
|
चिपिटनासाभ्यः
cipiṭanāsābhyaḥ
|
Ablativo |
चिपिटनासायाः
cipiṭanāsāyāḥ
|
चिपिटनासाभ्याम्
cipiṭanāsābhyām
|
चिपिटनासाभ्यः
cipiṭanāsābhyaḥ
|
Genitivo |
चिपिटनासायाः
cipiṭanāsāyāḥ
|
चिपिटनासयोः
cipiṭanāsayoḥ
|
चिपिटनासानाम्
cipiṭanāsānām
|
Locativo |
चिपिटनासायाम्
cipiṭanāsāyām
|
चिपिटनासयोः
cipiṭanāsayoḥ
|
चिपिटनासासु
cipiṭanāsāsu
|