| Singular | Dual | Plural |
Nominative |
चिपिटविषाणम्
cipiṭaviṣāṇam
|
चिपिटविषाणे
cipiṭaviṣāṇe
|
चिपिटविषाणानि
cipiṭaviṣāṇāni
|
Vocative |
चिपिटविषाण
cipiṭaviṣāṇa
|
चिपिटविषाणे
cipiṭaviṣāṇe
|
चिपिटविषाणानि
cipiṭaviṣāṇāni
|
Accusative |
चिपिटविषाणम्
cipiṭaviṣāṇam
|
चिपिटविषाणे
cipiṭaviṣāṇe
|
चिपिटविषाणानि
cipiṭaviṣāṇāni
|
Instrumental |
चिपिटविषाणेन
cipiṭaviṣāṇena
|
चिपिटविषाणाभ्याम्
cipiṭaviṣāṇābhyām
|
चिपिटविषाणैः
cipiṭaviṣāṇaiḥ
|
Dative |
चिपिटविषाणाय
cipiṭaviṣāṇāya
|
चिपिटविषाणाभ्याम्
cipiṭaviṣāṇābhyām
|
चिपिटविषाणेभ्यः
cipiṭaviṣāṇebhyaḥ
|
Ablative |
चिपिटविषाणात्
cipiṭaviṣāṇāt
|
चिपिटविषाणाभ्याम्
cipiṭaviṣāṇābhyām
|
चिपिटविषाणेभ्यः
cipiṭaviṣāṇebhyaḥ
|
Genitive |
चिपिटविषाणस्य
cipiṭaviṣāṇasya
|
चिपिटविषाणयोः
cipiṭaviṣāṇayoḥ
|
चिपिटविषाणानाम्
cipiṭaviṣāṇānām
|
Locative |
चिपिटविषाणे
cipiṭaviṣāṇe
|
चिपिटविषाणयोः
cipiṭaviṣāṇayoḥ
|
चिपिटविषाणेषु
cipiṭaviṣāṇeṣu
|