Sanskrit tools

Sanskrit declension


Declension of चिपिटविषाण cipiṭaviṣāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिपिटविषाणम् cipiṭaviṣāṇam
चिपिटविषाणे cipiṭaviṣāṇe
चिपिटविषाणानि cipiṭaviṣāṇāni
Vocative चिपिटविषाण cipiṭaviṣāṇa
चिपिटविषाणे cipiṭaviṣāṇe
चिपिटविषाणानि cipiṭaviṣāṇāni
Accusative चिपिटविषाणम् cipiṭaviṣāṇam
चिपिटविषाणे cipiṭaviṣāṇe
चिपिटविषाणानि cipiṭaviṣāṇāni
Instrumental चिपिटविषाणेन cipiṭaviṣāṇena
चिपिटविषाणाभ्याम् cipiṭaviṣāṇābhyām
चिपिटविषाणैः cipiṭaviṣāṇaiḥ
Dative चिपिटविषाणाय cipiṭaviṣāṇāya
चिपिटविषाणाभ्याम् cipiṭaviṣāṇābhyām
चिपिटविषाणेभ्यः cipiṭaviṣāṇebhyaḥ
Ablative चिपिटविषाणात् cipiṭaviṣāṇāt
चिपिटविषाणाभ्याम् cipiṭaviṣāṇābhyām
चिपिटविषाणेभ्यः cipiṭaviṣāṇebhyaḥ
Genitive चिपिटविषाणस्य cipiṭaviṣāṇasya
चिपिटविषाणयोः cipiṭaviṣāṇayoḥ
चिपिटविषाणानाम् cipiṭaviṣāṇānām
Locative चिपिटविषाणे cipiṭaviṣāṇe
चिपिटविषाणयोः cipiṭaviṣāṇayoḥ
चिपिटविषाणेषु cipiṭaviṣāṇeṣu