| Singular | Dual | Plural |
Nominativo |
चिपिटविषाणम्
cipiṭaviṣāṇam
|
चिपिटविषाणे
cipiṭaviṣāṇe
|
चिपिटविषाणानि
cipiṭaviṣāṇāni
|
Vocativo |
चिपिटविषाण
cipiṭaviṣāṇa
|
चिपिटविषाणे
cipiṭaviṣāṇe
|
चिपिटविषाणानि
cipiṭaviṣāṇāni
|
Acusativo |
चिपिटविषाणम्
cipiṭaviṣāṇam
|
चिपिटविषाणे
cipiṭaviṣāṇe
|
चिपिटविषाणानि
cipiṭaviṣāṇāni
|
Instrumental |
चिपिटविषाणेन
cipiṭaviṣāṇena
|
चिपिटविषाणाभ्याम्
cipiṭaviṣāṇābhyām
|
चिपिटविषाणैः
cipiṭaviṣāṇaiḥ
|
Dativo |
चिपिटविषाणाय
cipiṭaviṣāṇāya
|
चिपिटविषाणाभ्याम्
cipiṭaviṣāṇābhyām
|
चिपिटविषाणेभ्यः
cipiṭaviṣāṇebhyaḥ
|
Ablativo |
चिपिटविषाणात्
cipiṭaviṣāṇāt
|
चिपिटविषाणाभ्याम्
cipiṭaviṣāṇābhyām
|
चिपिटविषाणेभ्यः
cipiṭaviṣāṇebhyaḥ
|
Genitivo |
चिपिटविषाणस्य
cipiṭaviṣāṇasya
|
चिपिटविषाणयोः
cipiṭaviṣāṇayoḥ
|
चिपिटविषाणानाम्
cipiṭaviṣāṇānām
|
Locativo |
चिपिटविषाणे
cipiṭaviṣāṇe
|
चिपिटविषाणयोः
cipiṭaviṣāṇayoḥ
|
चिपिटविषाणेषु
cipiṭaviṣāṇeṣu
|