Sanskrit tools

Sanskrit declension


Declension of चिपिटास्या cipiṭāsyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिपिटास्या cipiṭāsyā
चिपिटास्ये cipiṭāsye
चिपिटास्याः cipiṭāsyāḥ
Vocative चिपिटास्ये cipiṭāsye
चिपिटास्ये cipiṭāsye
चिपिटास्याः cipiṭāsyāḥ
Accusative चिपिटास्याम् cipiṭāsyām
चिपिटास्ये cipiṭāsye
चिपिटास्याः cipiṭāsyāḥ
Instrumental चिपिटास्यया cipiṭāsyayā
चिपिटास्याभ्याम् cipiṭāsyābhyām
चिपिटास्याभिः cipiṭāsyābhiḥ
Dative चिपिटास्यायै cipiṭāsyāyai
चिपिटास्याभ्याम् cipiṭāsyābhyām
चिपिटास्याभ्यः cipiṭāsyābhyaḥ
Ablative चिपिटास्यायाः cipiṭāsyāyāḥ
चिपिटास्याभ्याम् cipiṭāsyābhyām
चिपिटास्याभ्यः cipiṭāsyābhyaḥ
Genitive चिपिटास्यायाः cipiṭāsyāyāḥ
चिपिटास्ययोः cipiṭāsyayoḥ
चिपिटास्यानाम् cipiṭāsyānām
Locative चिपिटास्यायाम् cipiṭāsyāyām
चिपिटास्ययोः cipiṭāsyayoḥ
चिपिटास्यासु cipiṭāsyāsu