| Singular | Dual | Plural |
Nominativo |
चिपिटास्या
cipiṭāsyā
|
चिपिटास्ये
cipiṭāsye
|
चिपिटास्याः
cipiṭāsyāḥ
|
Vocativo |
चिपिटास्ये
cipiṭāsye
|
चिपिटास्ये
cipiṭāsye
|
चिपिटास्याः
cipiṭāsyāḥ
|
Acusativo |
चिपिटास्याम्
cipiṭāsyām
|
चिपिटास्ये
cipiṭāsye
|
चिपिटास्याः
cipiṭāsyāḥ
|
Instrumental |
चिपिटास्यया
cipiṭāsyayā
|
चिपिटास्याभ्याम्
cipiṭāsyābhyām
|
चिपिटास्याभिः
cipiṭāsyābhiḥ
|
Dativo |
चिपिटास्यायै
cipiṭāsyāyai
|
चिपिटास्याभ्याम्
cipiṭāsyābhyām
|
चिपिटास्याभ्यः
cipiṭāsyābhyaḥ
|
Ablativo |
चिपिटास्यायाः
cipiṭāsyāyāḥ
|
चिपिटास्याभ्याम्
cipiṭāsyābhyām
|
चिपिटास्याभ्यः
cipiṭāsyābhyaḥ
|
Genitivo |
चिपिटास्यायाः
cipiṭāsyāyāḥ
|
चिपिटास्ययोः
cipiṭāsyayoḥ
|
चिपिटास्यानाम्
cipiṭāsyānām
|
Locativo |
चिपिटास्यायाम्
cipiṭāsyāyām
|
चिपिटास्ययोः
cipiṭāsyayoḥ
|
चिपिटास्यासु
cipiṭāsyāsu
|