Sanskrit tools

Sanskrit declension


Declension of चिपिटिकावत् cipiṭikāvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative चिपिटिकावान् cipiṭikāvān
चिपिटिकावन्तौ cipiṭikāvantau
चिपिटिकावन्तः cipiṭikāvantaḥ
Vocative चिपिटिकावन् cipiṭikāvan
चिपिटिकावन्तौ cipiṭikāvantau
चिपिटिकावन्तः cipiṭikāvantaḥ
Accusative चिपिटिकावन्तम् cipiṭikāvantam
चिपिटिकावन्तौ cipiṭikāvantau
चिपिटिकावतः cipiṭikāvataḥ
Instrumental चिपिटिकावता cipiṭikāvatā
चिपिटिकावद्भ्याम् cipiṭikāvadbhyām
चिपिटिकावद्भिः cipiṭikāvadbhiḥ
Dative चिपिटिकावते cipiṭikāvate
चिपिटिकावद्भ्याम् cipiṭikāvadbhyām
चिपिटिकावद्भ्यः cipiṭikāvadbhyaḥ
Ablative चिपिटिकावतः cipiṭikāvataḥ
चिपिटिकावद्भ्याम् cipiṭikāvadbhyām
चिपिटिकावद्भ्यः cipiṭikāvadbhyaḥ
Genitive चिपिटिकावतः cipiṭikāvataḥ
चिपिटिकावतोः cipiṭikāvatoḥ
चिपिटिकावताम् cipiṭikāvatām
Locative चिपिटिकावति cipiṭikāvati
चिपिटिकावतोः cipiṭikāvatoḥ
चिपिटिकावत्सु cipiṭikāvatsu