Herramientas de sánscrito

Declinación del sánscrito


Declinación de चिपिटिकावत् cipiṭikāvat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo चिपिटिकावान् cipiṭikāvān
चिपिटिकावन्तौ cipiṭikāvantau
चिपिटिकावन्तः cipiṭikāvantaḥ
Vocativo चिपिटिकावन् cipiṭikāvan
चिपिटिकावन्तौ cipiṭikāvantau
चिपिटिकावन्तः cipiṭikāvantaḥ
Acusativo चिपिटिकावन्तम् cipiṭikāvantam
चिपिटिकावन्तौ cipiṭikāvantau
चिपिटिकावतः cipiṭikāvataḥ
Instrumental चिपिटिकावता cipiṭikāvatā
चिपिटिकावद्भ्याम् cipiṭikāvadbhyām
चिपिटिकावद्भिः cipiṭikāvadbhiḥ
Dativo चिपिटिकावते cipiṭikāvate
चिपिटिकावद्भ्याम् cipiṭikāvadbhyām
चिपिटिकावद्भ्यः cipiṭikāvadbhyaḥ
Ablativo चिपिटिकावतः cipiṭikāvataḥ
चिपिटिकावद्भ्याम् cipiṭikāvadbhyām
चिपिटिकावद्भ्यः cipiṭikāvadbhyaḥ
Genitivo चिपिटिकावतः cipiṭikāvataḥ
चिपिटिकावतोः cipiṭikāvatoḥ
चिपिटिकावताम् cipiṭikāvatām
Locativo चिपिटिकावति cipiṭikāvati
चिपिटिकावतोः cipiṭikāvatoḥ
चिपिटिकावत्सु cipiṭikāvatsu