| Singular | Dual | Plural |
Nominative |
चिपिटिकावत्
cipiṭikāvat
|
चिपिटिकावती
cipiṭikāvatī
|
चिपिटिकावन्ति
cipiṭikāvanti
|
Vocative |
चिपिटिकावत्
cipiṭikāvat
|
चिपिटिकावती
cipiṭikāvatī
|
चिपिटिकावन्ति
cipiṭikāvanti
|
Accusative |
चिपिटिकावत्
cipiṭikāvat
|
चिपिटिकावती
cipiṭikāvatī
|
चिपिटिकावन्ति
cipiṭikāvanti
|
Instrumental |
चिपिटिकावता
cipiṭikāvatā
|
चिपिटिकावद्भ्याम्
cipiṭikāvadbhyām
|
चिपिटिकावद्भिः
cipiṭikāvadbhiḥ
|
Dative |
चिपिटिकावते
cipiṭikāvate
|
चिपिटिकावद्भ्याम्
cipiṭikāvadbhyām
|
चिपिटिकावद्भ्यः
cipiṭikāvadbhyaḥ
|
Ablative |
चिपिटिकावतः
cipiṭikāvataḥ
|
चिपिटिकावद्भ्याम्
cipiṭikāvadbhyām
|
चिपिटिकावद्भ्यः
cipiṭikāvadbhyaḥ
|
Genitive |
चिपिटिकावतः
cipiṭikāvataḥ
|
चिपिटिकावतोः
cipiṭikāvatoḥ
|
चिपिटिकावताम्
cipiṭikāvatām
|
Locative |
चिपिटिकावति
cipiṭikāvati
|
चिपिटिकावतोः
cipiṭikāvatoḥ
|
चिपिटिकावत्सु
cipiṭikāvatsu
|