| Singular | Dual | Plural |
Nominativo |
चिपिटिकावत्
cipiṭikāvat
|
चिपिटिकावती
cipiṭikāvatī
|
चिपिटिकावन्ति
cipiṭikāvanti
|
Vocativo |
चिपिटिकावत्
cipiṭikāvat
|
चिपिटिकावती
cipiṭikāvatī
|
चिपिटिकावन्ति
cipiṭikāvanti
|
Acusativo |
चिपिटिकावत्
cipiṭikāvat
|
चिपिटिकावती
cipiṭikāvatī
|
चिपिटिकावन्ति
cipiṭikāvanti
|
Instrumental |
चिपिटिकावता
cipiṭikāvatā
|
चिपिटिकावद्भ्याम्
cipiṭikāvadbhyām
|
चिपिटिकावद्भिः
cipiṭikāvadbhiḥ
|
Dativo |
चिपिटिकावते
cipiṭikāvate
|
चिपिटिकावद्भ्याम्
cipiṭikāvadbhyām
|
चिपिटिकावद्भ्यः
cipiṭikāvadbhyaḥ
|
Ablativo |
चिपिटिकावतः
cipiṭikāvataḥ
|
चिपिटिकावद्भ्याम्
cipiṭikāvadbhyām
|
चिपिटिकावद्भ्यः
cipiṭikāvadbhyaḥ
|
Genitivo |
चिपिटिकावतः
cipiṭikāvataḥ
|
चिपिटिकावतोः
cipiṭikāvatoḥ
|
चिपिटिकावताम्
cipiṭikāvatām
|
Locativo |
चिपिटिकावति
cipiṭikāvati
|
चिपिटिकावतोः
cipiṭikāvatoḥ
|
चिपिटिकावत्सु
cipiṭikāvatsu
|