Sanskrit tools

Sanskrit declension


Declension of चिरकारिणी cirakāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative चिरकारिणी cirakāriṇī
चिरकारिण्यौ cirakāriṇyau
चिरकारिण्यः cirakāriṇyaḥ
Vocative चिरकारिणि cirakāriṇi
चिरकारिण्यौ cirakāriṇyau
चिरकारिण्यः cirakāriṇyaḥ
Accusative चिरकारिणीम् cirakāriṇīm
चिरकारिण्यौ cirakāriṇyau
चिरकारिणीः cirakāriṇīḥ
Instrumental चिरकारिण्या cirakāriṇyā
चिरकारिणीभ्याम् cirakāriṇībhyām
चिरकारिणीभिः cirakāriṇībhiḥ
Dative चिरकारिण्यै cirakāriṇyai
चिरकारिणीभ्याम् cirakāriṇībhyām
चिरकारिणीभ्यः cirakāriṇībhyaḥ
Ablative चिरकारिण्याः cirakāriṇyāḥ
चिरकारिणीभ्याम् cirakāriṇībhyām
चिरकारिणीभ्यः cirakāriṇībhyaḥ
Genitive चिरकारिण्याः cirakāriṇyāḥ
चिरकारिण्योः cirakāriṇyoḥ
चिरकारिणीनाम् cirakāriṇīnām
Locative चिरकारिण्याम् cirakāriṇyām
चिरकारिण्योः cirakāriṇyoḥ
चिरकारिणीषु cirakāriṇīṣu