| Singular | Dual | Plural |
| Nominative |
चिरकाला
cirakālā
|
चिरकाले
cirakāle
|
चिरकालाः
cirakālāḥ
|
| Vocative |
चिरकाले
cirakāle
|
चिरकाले
cirakāle
|
चिरकालाः
cirakālāḥ
|
| Accusative |
चिरकालाम्
cirakālām
|
चिरकाले
cirakāle
|
चिरकालाः
cirakālāḥ
|
| Instrumental |
चिरकालया
cirakālayā
|
चिरकालाभ्याम्
cirakālābhyām
|
चिरकालाभिः
cirakālābhiḥ
|
| Dative |
चिरकालायै
cirakālāyai
|
चिरकालाभ्याम्
cirakālābhyām
|
चिरकालाभ्यः
cirakālābhyaḥ
|
| Ablative |
चिरकालायाः
cirakālāyāḥ
|
चिरकालाभ्याम्
cirakālābhyām
|
चिरकालाभ्यः
cirakālābhyaḥ
|
| Genitive |
चिरकालायाः
cirakālāyāḥ
|
चिरकालयोः
cirakālayoḥ
|
चिरकालानाम्
cirakālānām
|
| Locative |
चिरकालायाम्
cirakālāyām
|
चिरकालयोः
cirakālayoḥ
|
चिरकालासु
cirakālāsu
|