Sanskrit tools

Sanskrit declension


Declension of चिरकाला cirakālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरकाला cirakālā
चिरकाले cirakāle
चिरकालाः cirakālāḥ
Vocative चिरकाले cirakāle
चिरकाले cirakāle
चिरकालाः cirakālāḥ
Accusative चिरकालाम् cirakālām
चिरकाले cirakāle
चिरकालाः cirakālāḥ
Instrumental चिरकालया cirakālayā
चिरकालाभ्याम् cirakālābhyām
चिरकालाभिः cirakālābhiḥ
Dative चिरकालायै cirakālāyai
चिरकालाभ्याम् cirakālābhyām
चिरकालाभ्यः cirakālābhyaḥ
Ablative चिरकालायाः cirakālāyāḥ
चिरकालाभ्याम् cirakālābhyām
चिरकालाभ्यः cirakālābhyaḥ
Genitive चिरकालायाः cirakālāyāḥ
चिरकालयोः cirakālayoḥ
चिरकालानाम् cirakālānām
Locative चिरकालायाम् cirakālāyām
चिरकालयोः cirakālayoḥ
चिरकालासु cirakālāsu