Singular | Dual | Plural | |
Nominative |
चिरकाला
cirakālā |
चिरकाले
cirakāle |
चिरकालाः
cirakālāḥ |
Vocative |
चिरकाले
cirakāle |
चिरकाले
cirakāle |
चिरकालाः
cirakālāḥ |
Accusative |
चिरकालाम्
cirakālām |
चिरकाले
cirakāle |
चिरकालाः
cirakālāḥ |
Instrumental |
चिरकालया
cirakālayā |
चिरकालाभ्याम्
cirakālābhyām |
चिरकालाभिः
cirakālābhiḥ |
Dative |
चिरकालायै
cirakālāyai |
चिरकालाभ्याम्
cirakālābhyām |
चिरकालाभ्यः
cirakālābhyaḥ |
Ablative |
चिरकालायाः
cirakālāyāḥ |
चिरकालाभ्याम्
cirakālābhyām |
चिरकालाभ्यः
cirakālābhyaḥ |
Genitive |
चिरकालायाः
cirakālāyāḥ |
चिरकालयोः
cirakālayoḥ |
चिरकालानाम्
cirakālānām |
Locative |
चिरकालायाम्
cirakālāyām |
चिरकालयोः
cirakālayoḥ |
चिरकालासु
cirakālāsu |