Singular | Dual | Plural | |
Nominativo |
चिरकाला
cirakālā |
चिरकाले
cirakāle |
चिरकालाः
cirakālāḥ |
Vocativo |
चिरकाले
cirakāle |
चिरकाले
cirakāle |
चिरकालाः
cirakālāḥ |
Acusativo |
चिरकालाम्
cirakālām |
चिरकाले
cirakāle |
चिरकालाः
cirakālāḥ |
Instrumental |
चिरकालया
cirakālayā |
चिरकालाभ्याम्
cirakālābhyām |
चिरकालाभिः
cirakālābhiḥ |
Dativo |
चिरकालायै
cirakālāyai |
चिरकालाभ्याम्
cirakālābhyām |
चिरकालाभ्यः
cirakālābhyaḥ |
Ablativo |
चिरकालायाः
cirakālāyāḥ |
चिरकालाभ्याम्
cirakālābhyām |
चिरकालाभ्यः
cirakālābhyaḥ |
Genitivo |
चिरकालायाः
cirakālāyāḥ |
चिरकालयोः
cirakālayoḥ |
चिरकालानाम्
cirakālānām |
Locativo |
चिरकालायाम्
cirakālāyām |
चिरकालयोः
cirakālayoḥ |
चिरकालासु
cirakālāsu |