| Singular | Dual | Plural |
| Nominative |
चिरकालोपार्जितः
cirakālopārjitaḥ
|
चिरकालोपार्जितौ
cirakālopārjitau
|
चिरकालोपार्जिताः
cirakālopārjitāḥ
|
| Vocative |
चिरकालोपार्जित
cirakālopārjita
|
चिरकालोपार्जितौ
cirakālopārjitau
|
चिरकालोपार्जिताः
cirakālopārjitāḥ
|
| Accusative |
चिरकालोपार्जितम्
cirakālopārjitam
|
चिरकालोपार्जितौ
cirakālopārjitau
|
चिरकालोपार्जितान्
cirakālopārjitān
|
| Instrumental |
चिरकालोपार्जितेन
cirakālopārjitena
|
चिरकालोपार्जिताभ्याम्
cirakālopārjitābhyām
|
चिरकालोपार्जितैः
cirakālopārjitaiḥ
|
| Dative |
चिरकालोपार्जिताय
cirakālopārjitāya
|
चिरकालोपार्जिताभ्याम्
cirakālopārjitābhyām
|
चिरकालोपार्जितेभ्यः
cirakālopārjitebhyaḥ
|
| Ablative |
चिरकालोपार्जितात्
cirakālopārjitāt
|
चिरकालोपार्जिताभ्याम्
cirakālopārjitābhyām
|
चिरकालोपार्जितेभ्यः
cirakālopārjitebhyaḥ
|
| Genitive |
चिरकालोपार्जितस्य
cirakālopārjitasya
|
चिरकालोपार्जितयोः
cirakālopārjitayoḥ
|
चिरकालोपार्जितानाम्
cirakālopārjitānām
|
| Locative |
चिरकालोपार्जिते
cirakālopārjite
|
चिरकालोपार्जितयोः
cirakālopārjitayoḥ
|
चिरकालोपार्जितेषु
cirakālopārjiteṣu
|