Sanskrit tools

Sanskrit declension


Declension of चिरकालोपार्जित cirakālopārjita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरकालोपार्जितः cirakālopārjitaḥ
चिरकालोपार्जितौ cirakālopārjitau
चिरकालोपार्जिताः cirakālopārjitāḥ
Vocative चिरकालोपार्जित cirakālopārjita
चिरकालोपार्जितौ cirakālopārjitau
चिरकालोपार्जिताः cirakālopārjitāḥ
Accusative चिरकालोपार्जितम् cirakālopārjitam
चिरकालोपार्जितौ cirakālopārjitau
चिरकालोपार्जितान् cirakālopārjitān
Instrumental चिरकालोपार्जितेन cirakālopārjitena
चिरकालोपार्जिताभ्याम् cirakālopārjitābhyām
चिरकालोपार्जितैः cirakālopārjitaiḥ
Dative चिरकालोपार्जिताय cirakālopārjitāya
चिरकालोपार्जिताभ्याम् cirakālopārjitābhyām
चिरकालोपार्जितेभ्यः cirakālopārjitebhyaḥ
Ablative चिरकालोपार्जितात् cirakālopārjitāt
चिरकालोपार्जिताभ्याम् cirakālopārjitābhyām
चिरकालोपार्जितेभ्यः cirakālopārjitebhyaḥ
Genitive चिरकालोपार्जितस्य cirakālopārjitasya
चिरकालोपार्जितयोः cirakālopārjitayoḥ
चिरकालोपार्जितानाम् cirakālopārjitānām
Locative चिरकालोपार्जिते cirakālopārjite
चिरकालोपार्जितयोः cirakālopārjitayoḥ
चिरकालोपार्जितेषु cirakālopārjiteṣu