Herramientas de sánscrito

Declinación del sánscrito


Declinación de चिरकालोपार्जित cirakālopārjita, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo चिरकालोपार्जितः cirakālopārjitaḥ
चिरकालोपार्जितौ cirakālopārjitau
चिरकालोपार्जिताः cirakālopārjitāḥ
Vocativo चिरकालोपार्जित cirakālopārjita
चिरकालोपार्जितौ cirakālopārjitau
चिरकालोपार्जिताः cirakālopārjitāḥ
Acusativo चिरकालोपार्जितम् cirakālopārjitam
चिरकालोपार्जितौ cirakālopārjitau
चिरकालोपार्जितान् cirakālopārjitān
Instrumental चिरकालोपार्जितेन cirakālopārjitena
चिरकालोपार्जिताभ्याम् cirakālopārjitābhyām
चिरकालोपार्जितैः cirakālopārjitaiḥ
Dativo चिरकालोपार्जिताय cirakālopārjitāya
चिरकालोपार्जिताभ्याम् cirakālopārjitābhyām
चिरकालोपार्जितेभ्यः cirakālopārjitebhyaḥ
Ablativo चिरकालोपार्जितात् cirakālopārjitāt
चिरकालोपार्जिताभ्याम् cirakālopārjitābhyām
चिरकालोपार्जितेभ्यः cirakālopārjitebhyaḥ
Genitivo चिरकालोपार्जितस्य cirakālopārjitasya
चिरकालोपार्जितयोः cirakālopārjitayoḥ
चिरकालोपार्जितानाम् cirakālopārjitānām
Locativo चिरकालोपार्जिते cirakālopārjite
चिरकालोपार्जितयोः cirakālopārjitayoḥ
चिरकालोपार्जितेषु cirakālopārjiteṣu