| Singular | Dual | Plural |
| Nominative |
चिरकालोपार्जिता
cirakālopārjitā
|
चिरकालोपार्जिते
cirakālopārjite
|
चिरकालोपार्जिताः
cirakālopārjitāḥ
|
| Vocative |
चिरकालोपार्जिते
cirakālopārjite
|
चिरकालोपार्जिते
cirakālopārjite
|
चिरकालोपार्जिताः
cirakālopārjitāḥ
|
| Accusative |
चिरकालोपार्जिताम्
cirakālopārjitām
|
चिरकालोपार्जिते
cirakālopārjite
|
चिरकालोपार्जिताः
cirakālopārjitāḥ
|
| Instrumental |
चिरकालोपार्जितया
cirakālopārjitayā
|
चिरकालोपार्जिताभ्याम्
cirakālopārjitābhyām
|
चिरकालोपार्जिताभिः
cirakālopārjitābhiḥ
|
| Dative |
चिरकालोपार्जितायै
cirakālopārjitāyai
|
चिरकालोपार्जिताभ्याम्
cirakālopārjitābhyām
|
चिरकालोपार्जिताभ्यः
cirakālopārjitābhyaḥ
|
| Ablative |
चिरकालोपार्जितायाः
cirakālopārjitāyāḥ
|
चिरकालोपार्जिताभ्याम्
cirakālopārjitābhyām
|
चिरकालोपार्जिताभ्यः
cirakālopārjitābhyaḥ
|
| Genitive |
चिरकालोपार्जितायाः
cirakālopārjitāyāḥ
|
चिरकालोपार्जितयोः
cirakālopārjitayoḥ
|
चिरकालोपार्जितानाम्
cirakālopārjitānām
|
| Locative |
चिरकालोपार्जितायाम्
cirakālopārjitāyām
|
चिरकालोपार्जितयोः
cirakālopārjitayoḥ
|
चिरकालोपार्जितासु
cirakālopārjitāsu
|