Sanskrit tools

Sanskrit declension


Declension of चिरकालोपार्जिता cirakālopārjitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरकालोपार्जिता cirakālopārjitā
चिरकालोपार्जिते cirakālopārjite
चिरकालोपार्जिताः cirakālopārjitāḥ
Vocative चिरकालोपार्जिते cirakālopārjite
चिरकालोपार्जिते cirakālopārjite
चिरकालोपार्जिताः cirakālopārjitāḥ
Accusative चिरकालोपार्जिताम् cirakālopārjitām
चिरकालोपार्जिते cirakālopārjite
चिरकालोपार्जिताः cirakālopārjitāḥ
Instrumental चिरकालोपार्जितया cirakālopārjitayā
चिरकालोपार्जिताभ्याम् cirakālopārjitābhyām
चिरकालोपार्जिताभिः cirakālopārjitābhiḥ
Dative चिरकालोपार्जितायै cirakālopārjitāyai
चिरकालोपार्जिताभ्याम् cirakālopārjitābhyām
चिरकालोपार्जिताभ्यः cirakālopārjitābhyaḥ
Ablative चिरकालोपार्जितायाः cirakālopārjitāyāḥ
चिरकालोपार्जिताभ्याम् cirakālopārjitābhyām
चिरकालोपार्जिताभ्यः cirakālopārjitābhyaḥ
Genitive चिरकालोपार्जितायाः cirakālopārjitāyāḥ
चिरकालोपार्जितयोः cirakālopārjitayoḥ
चिरकालोपार्जितानाम् cirakālopārjitānām
Locative चिरकालोपार्जितायाम् cirakālopārjitāyām
चिरकालोपार्जितयोः cirakālopārjitayoḥ
चिरकालोपार्जितासु cirakālopārjitāsu