| Singular | Dual | Plural |
Nominative |
चिरकालोपार्जिता
cirakālopārjitā
|
चिरकालोपार्जिते
cirakālopārjite
|
चिरकालोपार्जिताः
cirakālopārjitāḥ
|
Vocative |
चिरकालोपार्जिते
cirakālopārjite
|
चिरकालोपार्जिते
cirakālopārjite
|
चिरकालोपार्जिताः
cirakālopārjitāḥ
|
Accusative |
चिरकालोपार्जिताम्
cirakālopārjitām
|
चिरकालोपार्जिते
cirakālopārjite
|
चिरकालोपार्जिताः
cirakālopārjitāḥ
|
Instrumental |
चिरकालोपार्जितया
cirakālopārjitayā
|
चिरकालोपार्जिताभ्याम्
cirakālopārjitābhyām
|
चिरकालोपार्जिताभिः
cirakālopārjitābhiḥ
|
Dative |
चिरकालोपार्जितायै
cirakālopārjitāyai
|
चिरकालोपार्जिताभ्याम्
cirakālopārjitābhyām
|
चिरकालोपार्जिताभ्यः
cirakālopārjitābhyaḥ
|
Ablative |
चिरकालोपार्जितायाः
cirakālopārjitāyāḥ
|
चिरकालोपार्जिताभ्याम्
cirakālopārjitābhyām
|
चिरकालोपार्जिताभ्यः
cirakālopārjitābhyaḥ
|
Genitive |
चिरकालोपार्जितायाः
cirakālopārjitāyāḥ
|
चिरकालोपार्जितयोः
cirakālopārjitayoḥ
|
चिरकालोपार्जितानाम्
cirakālopārjitānām
|
Locative |
चिरकालोपार्जितायाम्
cirakālopārjitāyām
|
चिरकालोपार्जितयोः
cirakālopārjitayoḥ
|
चिरकालोपार्जितासु
cirakālopārjitāsu
|