| Singular | Dual | Plural |
Nominativo |
चिरकालोपार्जिता
cirakālopārjitā
|
चिरकालोपार्जिते
cirakālopārjite
|
चिरकालोपार्जिताः
cirakālopārjitāḥ
|
Vocativo |
चिरकालोपार्जिते
cirakālopārjite
|
चिरकालोपार्जिते
cirakālopārjite
|
चिरकालोपार्जिताः
cirakālopārjitāḥ
|
Acusativo |
चिरकालोपार्जिताम्
cirakālopārjitām
|
चिरकालोपार्जिते
cirakālopārjite
|
चिरकालोपार्जिताः
cirakālopārjitāḥ
|
Instrumental |
चिरकालोपार्जितया
cirakālopārjitayā
|
चिरकालोपार्जिताभ्याम्
cirakālopārjitābhyām
|
चिरकालोपार्जिताभिः
cirakālopārjitābhiḥ
|
Dativo |
चिरकालोपार्जितायै
cirakālopārjitāyai
|
चिरकालोपार्जिताभ्याम्
cirakālopārjitābhyām
|
चिरकालोपार्जिताभ्यः
cirakālopārjitābhyaḥ
|
Ablativo |
चिरकालोपार्जितायाः
cirakālopārjitāyāḥ
|
चिरकालोपार्जिताभ्याम्
cirakālopārjitābhyām
|
चिरकालोपार्जिताभ्यः
cirakālopārjitābhyaḥ
|
Genitivo |
चिरकालोपार्जितायाः
cirakālopārjitāyāḥ
|
चिरकालोपार्जितयोः
cirakālopārjitayoḥ
|
चिरकालोपार्जितानाम्
cirakālopārjitānām
|
Locativo |
चिरकालोपार्जितायाम्
cirakālopārjitāyām
|
चिरकालोपार्जितयोः
cirakālopārjitayoḥ
|
चिरकालोपार्जितासु
cirakālopārjitāsu
|