Sanskrit tools

Sanskrit declension


Declension of चिरकालीना cirakālīnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरकालीना cirakālīnā
चिरकालीने cirakālīne
चिरकालीनाः cirakālīnāḥ
Vocative चिरकालीने cirakālīne
चिरकालीने cirakālīne
चिरकालीनाः cirakālīnāḥ
Accusative चिरकालीनाम् cirakālīnām
चिरकालीने cirakālīne
चिरकालीनाः cirakālīnāḥ
Instrumental चिरकालीनया cirakālīnayā
चिरकालीनाभ्याम् cirakālīnābhyām
चिरकालीनाभिः cirakālīnābhiḥ
Dative चिरकालीनायै cirakālīnāyai
चिरकालीनाभ्याम् cirakālīnābhyām
चिरकालीनाभ्यः cirakālīnābhyaḥ
Ablative चिरकालीनायाः cirakālīnāyāḥ
चिरकालीनाभ्याम् cirakālīnābhyām
चिरकालीनाभ्यः cirakālīnābhyaḥ
Genitive चिरकालीनायाः cirakālīnāyāḥ
चिरकालीनयोः cirakālīnayoḥ
चिरकालीनानाम् cirakālīnānām
Locative चिरकालीनायाम् cirakālīnāyām
चिरकालीनयोः cirakālīnayoḥ
चिरकालीनासु cirakālīnāsu