| Singular | Dual | Plural |
Nominative |
चिरकालीना
cirakālīnā
|
चिरकालीने
cirakālīne
|
चिरकालीनाः
cirakālīnāḥ
|
Vocative |
चिरकालीने
cirakālīne
|
चिरकालीने
cirakālīne
|
चिरकालीनाः
cirakālīnāḥ
|
Accusative |
चिरकालीनाम्
cirakālīnām
|
चिरकालीने
cirakālīne
|
चिरकालीनाः
cirakālīnāḥ
|
Instrumental |
चिरकालीनया
cirakālīnayā
|
चिरकालीनाभ्याम्
cirakālīnābhyām
|
चिरकालीनाभिः
cirakālīnābhiḥ
|
Dative |
चिरकालीनायै
cirakālīnāyai
|
चिरकालीनाभ्याम्
cirakālīnābhyām
|
चिरकालीनाभ्यः
cirakālīnābhyaḥ
|
Ablative |
चिरकालीनायाः
cirakālīnāyāḥ
|
चिरकालीनाभ्याम्
cirakālīnābhyām
|
चिरकालीनाभ्यः
cirakālīnābhyaḥ
|
Genitive |
चिरकालीनायाः
cirakālīnāyāḥ
|
चिरकालीनयोः
cirakālīnayoḥ
|
चिरकालीनानाम्
cirakālīnānām
|
Locative |
चिरकालीनायाम्
cirakālīnāyām
|
चिरकालीनयोः
cirakālīnayoḥ
|
चिरकालीनासु
cirakālīnāsu
|