| Singular | Dual | Plural |
| Nominative |
चिरकालीना
cirakālīnā
|
चिरकालीने
cirakālīne
|
चिरकालीनाः
cirakālīnāḥ
|
| Vocative |
चिरकालीने
cirakālīne
|
चिरकालीने
cirakālīne
|
चिरकालीनाः
cirakālīnāḥ
|
| Accusative |
चिरकालीनाम्
cirakālīnām
|
चिरकालीने
cirakālīne
|
चिरकालीनाः
cirakālīnāḥ
|
| Instrumental |
चिरकालीनया
cirakālīnayā
|
चिरकालीनाभ्याम्
cirakālīnābhyām
|
चिरकालीनाभिः
cirakālīnābhiḥ
|
| Dative |
चिरकालीनायै
cirakālīnāyai
|
चिरकालीनाभ्याम्
cirakālīnābhyām
|
चिरकालीनाभ्यः
cirakālīnābhyaḥ
|
| Ablative |
चिरकालीनायाः
cirakālīnāyāḥ
|
चिरकालीनाभ्याम्
cirakālīnābhyām
|
चिरकालीनाभ्यः
cirakālīnābhyaḥ
|
| Genitive |
चिरकालीनायाः
cirakālīnāyāḥ
|
चिरकालीनयोः
cirakālīnayoḥ
|
चिरकालीनानाम्
cirakālīnānām
|
| Locative |
चिरकालीनायाम्
cirakālīnāyām
|
चिरकालीनयोः
cirakālīnayoḥ
|
चिरकालीनासु
cirakālīnāsu
|