| Singular | Dual | Plural |
| Nominativo |
चिरकालीना
cirakālīnā
|
चिरकालीने
cirakālīne
|
चिरकालीनाः
cirakālīnāḥ
|
| Vocativo |
चिरकालीने
cirakālīne
|
चिरकालीने
cirakālīne
|
चिरकालीनाः
cirakālīnāḥ
|
| Acusativo |
चिरकालीनाम्
cirakālīnām
|
चिरकालीने
cirakālīne
|
चिरकालीनाः
cirakālīnāḥ
|
| Instrumental |
चिरकालीनया
cirakālīnayā
|
चिरकालीनाभ्याम्
cirakālīnābhyām
|
चिरकालीनाभिः
cirakālīnābhiḥ
|
| Dativo |
चिरकालीनायै
cirakālīnāyai
|
चिरकालीनाभ्याम्
cirakālīnābhyām
|
चिरकालीनाभ्यः
cirakālīnābhyaḥ
|
| Ablativo |
चिरकालीनायाः
cirakālīnāyāḥ
|
चिरकालीनाभ्याम्
cirakālīnābhyām
|
चिरकालीनाभ्यः
cirakālīnābhyaḥ
|
| Genitivo |
चिरकालीनायाः
cirakālīnāyāḥ
|
चिरकालीनयोः
cirakālīnayoḥ
|
चिरकालीनानाम्
cirakālīnānām
|
| Locativo |
चिरकालीनायाम्
cirakālīnāyām
|
चिरकालीनयोः
cirakālīnayoḥ
|
चिरकालीनासु
cirakālīnāsu
|