| Singular | Dual | Plural |
Nominative |
चिरचेष्टिता
ciraceṣṭitā
|
चिरचेष्टिते
ciraceṣṭite
|
चिरचेष्टिताः
ciraceṣṭitāḥ
|
Vocative |
चिरचेष्टिते
ciraceṣṭite
|
चिरचेष्टिते
ciraceṣṭite
|
चिरचेष्टिताः
ciraceṣṭitāḥ
|
Accusative |
चिरचेष्टिताम्
ciraceṣṭitām
|
चिरचेष्टिते
ciraceṣṭite
|
चिरचेष्टिताः
ciraceṣṭitāḥ
|
Instrumental |
चिरचेष्टितया
ciraceṣṭitayā
|
चिरचेष्टिताभ्याम्
ciraceṣṭitābhyām
|
चिरचेष्टिताभिः
ciraceṣṭitābhiḥ
|
Dative |
चिरचेष्टितायै
ciraceṣṭitāyai
|
चिरचेष्टिताभ्याम्
ciraceṣṭitābhyām
|
चिरचेष्टिताभ्यः
ciraceṣṭitābhyaḥ
|
Ablative |
चिरचेष्टितायाः
ciraceṣṭitāyāḥ
|
चिरचेष्टिताभ्याम्
ciraceṣṭitābhyām
|
चिरचेष्टिताभ्यः
ciraceṣṭitābhyaḥ
|
Genitive |
चिरचेष्टितायाः
ciraceṣṭitāyāḥ
|
चिरचेष्टितयोः
ciraceṣṭitayoḥ
|
चिरचेष्टितानाम्
ciraceṣṭitānām
|
Locative |
चिरचेष्टितायाम्
ciraceṣṭitāyām
|
चिरचेष्टितयोः
ciraceṣṭitayoḥ
|
चिरचेष्टितासु
ciraceṣṭitāsu
|