Sanskrit tools

Sanskrit declension


Declension of चिरचेष्टिता ciraceṣṭitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरचेष्टिता ciraceṣṭitā
चिरचेष्टिते ciraceṣṭite
चिरचेष्टिताः ciraceṣṭitāḥ
Vocative चिरचेष्टिते ciraceṣṭite
चिरचेष्टिते ciraceṣṭite
चिरचेष्टिताः ciraceṣṭitāḥ
Accusative चिरचेष्टिताम् ciraceṣṭitām
चिरचेष्टिते ciraceṣṭite
चिरचेष्टिताः ciraceṣṭitāḥ
Instrumental चिरचेष्टितया ciraceṣṭitayā
चिरचेष्टिताभ्याम् ciraceṣṭitābhyām
चिरचेष्टिताभिः ciraceṣṭitābhiḥ
Dative चिरचेष्टितायै ciraceṣṭitāyai
चिरचेष्टिताभ्याम् ciraceṣṭitābhyām
चिरचेष्टिताभ्यः ciraceṣṭitābhyaḥ
Ablative चिरचेष्टितायाः ciraceṣṭitāyāḥ
चिरचेष्टिताभ्याम् ciraceṣṭitābhyām
चिरचेष्टिताभ्यः ciraceṣṭitābhyaḥ
Genitive चिरचेष्टितायाः ciraceṣṭitāyāḥ
चिरचेष्टितयोः ciraceṣṭitayoḥ
चिरचेष्टितानाम् ciraceṣṭitānām
Locative चिरचेष्टितायाम् ciraceṣṭitāyām
चिरचेष्टितयोः ciraceṣṭitayoḥ
चिरचेष्टितासु ciraceṣṭitāsu