| Singular | Dual | Plural |
Nominativo |
चिरचेष्टिता
ciraceṣṭitā
|
चिरचेष्टिते
ciraceṣṭite
|
चिरचेष्टिताः
ciraceṣṭitāḥ
|
Vocativo |
चिरचेष्टिते
ciraceṣṭite
|
चिरचेष्टिते
ciraceṣṭite
|
चिरचेष्टिताः
ciraceṣṭitāḥ
|
Acusativo |
चिरचेष्टिताम्
ciraceṣṭitām
|
चिरचेष्टिते
ciraceṣṭite
|
चिरचेष्टिताः
ciraceṣṭitāḥ
|
Instrumental |
चिरचेष्टितया
ciraceṣṭitayā
|
चिरचेष्टिताभ्याम्
ciraceṣṭitābhyām
|
चिरचेष्टिताभिः
ciraceṣṭitābhiḥ
|
Dativo |
चिरचेष्टितायै
ciraceṣṭitāyai
|
चिरचेष्टिताभ्याम्
ciraceṣṭitābhyām
|
चिरचेष्टिताभ्यः
ciraceṣṭitābhyaḥ
|
Ablativo |
चिरचेष्टितायाः
ciraceṣṭitāyāḥ
|
चिरचेष्टिताभ्याम्
ciraceṣṭitābhyām
|
चिरचेष्टिताभ्यः
ciraceṣṭitābhyaḥ
|
Genitivo |
चिरचेष्टितायाः
ciraceṣṭitāyāḥ
|
चिरचेष्टितयोः
ciraceṣṭitayoḥ
|
चिरचेष्टितानाम्
ciraceṣṭitānām
|
Locativo |
चिरचेष्टितायाम्
ciraceṣṭitāyām
|
चिरचेष्टितयोः
ciraceṣṭitayoḥ
|
चिरचेष्टितासु
ciraceṣṭitāsu
|