| Singular | Dual | Plural |
| Nominativo |
चिरचेष्टिता
ciraceṣṭitā
|
चिरचेष्टिते
ciraceṣṭite
|
चिरचेष्टिताः
ciraceṣṭitāḥ
|
| Vocativo |
चिरचेष्टिते
ciraceṣṭite
|
चिरचेष्टिते
ciraceṣṭite
|
चिरचेष्टिताः
ciraceṣṭitāḥ
|
| Acusativo |
चिरचेष्टिताम्
ciraceṣṭitām
|
चिरचेष्टिते
ciraceṣṭite
|
चिरचेष्टिताः
ciraceṣṭitāḥ
|
| Instrumental |
चिरचेष्टितया
ciraceṣṭitayā
|
चिरचेष्टिताभ्याम्
ciraceṣṭitābhyām
|
चिरचेष्टिताभिः
ciraceṣṭitābhiḥ
|
| Dativo |
चिरचेष्टितायै
ciraceṣṭitāyai
|
चिरचेष्टिताभ्याम्
ciraceṣṭitābhyām
|
चिरचेष्टिताभ्यः
ciraceṣṭitābhyaḥ
|
| Ablativo |
चिरचेष्टितायाः
ciraceṣṭitāyāḥ
|
चिरचेष्टिताभ्याम्
ciraceṣṭitābhyām
|
चिरचेष्टिताभ्यः
ciraceṣṭitābhyaḥ
|
| Genitivo |
चिरचेष्टितायाः
ciraceṣṭitāyāḥ
|
चिरचेष्टितयोः
ciraceṣṭitayoḥ
|
चिरचेष्टितानाम्
ciraceṣṭitānām
|
| Locativo |
चिरचेष्टितायाम्
ciraceṣṭitāyām
|
चिरचेष्टितयोः
ciraceṣṭitayoḥ
|
चिरचेष्टितासु
ciraceṣṭitāsu
|