| Singular | Dual | Plural |
Nominative |
चिरजाततरः
cirajātataraḥ
|
चिरजाततरौ
cirajātatarau
|
चिरजाततराः
cirajātatarāḥ
|
Vocative |
चिरजाततर
cirajātatara
|
चिरजाततरौ
cirajātatarau
|
चिरजाततराः
cirajātatarāḥ
|
Accusative |
चिरजाततरम्
cirajātataram
|
चिरजाततरौ
cirajātatarau
|
चिरजाततरान्
cirajātatarān
|
Instrumental |
चिरजाततरेण
cirajātatareṇa
|
चिरजाततराभ्याम्
cirajātatarābhyām
|
चिरजाततरैः
cirajātataraiḥ
|
Dative |
चिरजाततराय
cirajātatarāya
|
चिरजाततराभ्याम्
cirajātatarābhyām
|
चिरजाततरेभ्यः
cirajātatarebhyaḥ
|
Ablative |
चिरजाततरात्
cirajātatarāt
|
चिरजाततराभ्याम्
cirajātatarābhyām
|
चिरजाततरेभ्यः
cirajātatarebhyaḥ
|
Genitive |
चिरजाततरस्य
cirajātatarasya
|
चिरजाततरयोः
cirajātatarayoḥ
|
चिरजाततराणाम्
cirajātatarāṇām
|
Locative |
चिरजाततरे
cirajātatare
|
चिरजाततरयोः
cirajātatarayoḥ
|
चिरजाततरेषु
cirajātatareṣu
|