Sanskrit tools

Sanskrit declension


Declension of चिरजाततर cirajātatara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरजाततरः cirajātataraḥ
चिरजाततरौ cirajātatarau
चिरजाततराः cirajātatarāḥ
Vocative चिरजाततर cirajātatara
चिरजाततरौ cirajātatarau
चिरजाततराः cirajātatarāḥ
Accusative चिरजाततरम् cirajātataram
चिरजाततरौ cirajātatarau
चिरजाततरान् cirajātatarān
Instrumental चिरजाततरेण cirajātatareṇa
चिरजाततराभ्याम् cirajātatarābhyām
चिरजाततरैः cirajātataraiḥ
Dative चिरजाततराय cirajātatarāya
चिरजाततराभ्याम् cirajātatarābhyām
चिरजाततरेभ्यः cirajātatarebhyaḥ
Ablative चिरजाततरात् cirajātatarāt
चिरजाततराभ्याम् cirajātatarābhyām
चिरजाततरेभ्यः cirajātatarebhyaḥ
Genitive चिरजाततरस्य cirajātatarasya
चिरजाततरयोः cirajātatarayoḥ
चिरजाततराणाम् cirajātatarāṇām
Locative चिरजाततरे cirajātatare
चिरजाततरयोः cirajātatarayoḥ
चिरजाततरेषु cirajātatareṣu