Ferramentas de sânscrito

Declinação do sânscrito


Declinação de चिरजाततर cirajātatara, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo चिरजाततरः cirajātataraḥ
चिरजाततरौ cirajātatarau
चिरजाततराः cirajātatarāḥ
Vocativo चिरजाततर cirajātatara
चिरजाततरौ cirajātatarau
चिरजाततराः cirajātatarāḥ
Acusativo चिरजाततरम् cirajātataram
चिरजाततरौ cirajātatarau
चिरजाततरान् cirajātatarān
Instrumental चिरजाततरेण cirajātatareṇa
चिरजाततराभ्याम् cirajātatarābhyām
चिरजाततरैः cirajātataraiḥ
Dativo चिरजाततराय cirajātatarāya
चिरजाततराभ्याम् cirajātatarābhyām
चिरजाततरेभ्यः cirajātatarebhyaḥ
Ablativo चिरजाततरात् cirajātatarāt
चिरजाततराभ्याम् cirajātatarābhyām
चिरजाततरेभ्यः cirajātatarebhyaḥ
Genitivo चिरजाततरस्य cirajātatarasya
चिरजाततरयोः cirajātatarayoḥ
चिरजाततराणाम् cirajātatarāṇām
Locativo चिरजाततरे cirajātatare
चिरजाततरयोः cirajātatarayoḥ
चिरजाततरेषु cirajātatareṣu