Sanskrit tools

Sanskrit declension


Declension of चिरजाततर cirajātatara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरजाततरम् cirajātataram
चिरजाततरे cirajātatare
चिरजाततराणि cirajātatarāṇi
Vocative चिरजाततर cirajātatara
चिरजाततरे cirajātatare
चिरजाततराणि cirajātatarāṇi
Accusative चिरजाततरम् cirajātataram
चिरजाततरे cirajātatare
चिरजाततराणि cirajātatarāṇi
Instrumental चिरजाततरेण cirajātatareṇa
चिरजाततराभ्याम् cirajātatarābhyām
चिरजाततरैः cirajātataraiḥ
Dative चिरजाततराय cirajātatarāya
चिरजाततराभ्याम् cirajātatarābhyām
चिरजाततरेभ्यः cirajātatarebhyaḥ
Ablative चिरजाततरात् cirajātatarāt
चिरजाततराभ्याम् cirajātatarābhyām
चिरजाततरेभ्यः cirajātatarebhyaḥ
Genitive चिरजाततरस्य cirajātatarasya
चिरजाततरयोः cirajātatarayoḥ
चिरजाततराणाम् cirajātatarāṇām
Locative चिरजाततरे cirajātatare
चिरजाततरयोः cirajātatarayoḥ
चिरजाततरेषु cirajātatareṣu