| Singular | Dual | Plural |
Nominativo |
चिरजाततरम्
cirajātataram
|
चिरजाततरे
cirajātatare
|
चिरजाततराणि
cirajātatarāṇi
|
Vocativo |
चिरजाततर
cirajātatara
|
चिरजाततरे
cirajātatare
|
चिरजाततराणि
cirajātatarāṇi
|
Acusativo |
चिरजाततरम्
cirajātataram
|
चिरजाततरे
cirajātatare
|
चिरजाततराणि
cirajātatarāṇi
|
Instrumental |
चिरजाततरेण
cirajātatareṇa
|
चिरजाततराभ्याम्
cirajātatarābhyām
|
चिरजाततरैः
cirajātataraiḥ
|
Dativo |
चिरजाततराय
cirajātatarāya
|
चिरजाततराभ्याम्
cirajātatarābhyām
|
चिरजाततरेभ्यः
cirajātatarebhyaḥ
|
Ablativo |
चिरजाततरात्
cirajātatarāt
|
चिरजाततराभ्याम्
cirajātatarābhyām
|
चिरजाततरेभ्यः
cirajātatarebhyaḥ
|
Genitivo |
चिरजाततरस्य
cirajātatarasya
|
चिरजाततरयोः
cirajātatarayoḥ
|
चिरजाततराणाम्
cirajātatarāṇām
|
Locativo |
चिरजाततरे
cirajātatare
|
चिरजाततरयोः
cirajātatarayoḥ
|
चिरजाततरेषु
cirajātatareṣu
|