Sanskrit tools

Sanskrit declension


Declension of चिरजीवक cirajīvaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरजीवकः cirajīvakaḥ
चिरजीवकौ cirajīvakau
चिरजीवकाः cirajīvakāḥ
Vocative चिरजीवक cirajīvaka
चिरजीवकौ cirajīvakau
चिरजीवकाः cirajīvakāḥ
Accusative चिरजीवकम् cirajīvakam
चिरजीवकौ cirajīvakau
चिरजीवकान् cirajīvakān
Instrumental चिरजीवकेन cirajīvakena
चिरजीवकाभ्याम् cirajīvakābhyām
चिरजीवकैः cirajīvakaiḥ
Dative चिरजीवकाय cirajīvakāya
चिरजीवकाभ्याम् cirajīvakābhyām
चिरजीवकेभ्यः cirajīvakebhyaḥ
Ablative चिरजीवकात् cirajīvakāt
चिरजीवकाभ्याम् cirajīvakābhyām
चिरजीवकेभ्यः cirajīvakebhyaḥ
Genitive चिरजीवकस्य cirajīvakasya
चिरजीवकयोः cirajīvakayoḥ
चिरजीवकानाम् cirajīvakānām
Locative चिरजीवके cirajīvake
चिरजीवकयोः cirajīvakayoḥ
चिरजीवकेषु cirajīvakeṣu