Herramientas de sánscrito

Declinación del sánscrito


Declinación de चिरजीवक cirajīvaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo चिरजीवकः cirajīvakaḥ
चिरजीवकौ cirajīvakau
चिरजीवकाः cirajīvakāḥ
Vocativo चिरजीवक cirajīvaka
चिरजीवकौ cirajīvakau
चिरजीवकाः cirajīvakāḥ
Acusativo चिरजीवकम् cirajīvakam
चिरजीवकौ cirajīvakau
चिरजीवकान् cirajīvakān
Instrumental चिरजीवकेन cirajīvakena
चिरजीवकाभ्याम् cirajīvakābhyām
चिरजीवकैः cirajīvakaiḥ
Dativo चिरजीवकाय cirajīvakāya
चिरजीवकाभ्याम् cirajīvakābhyām
चिरजीवकेभ्यः cirajīvakebhyaḥ
Ablativo चिरजीवकात् cirajīvakāt
चिरजीवकाभ्याम् cirajīvakābhyām
चिरजीवकेभ्यः cirajīvakebhyaḥ
Genitivo चिरजीवकस्य cirajīvakasya
चिरजीवकयोः cirajīvakayoḥ
चिरजीवकानाम् cirajīvakānām
Locativo चिरजीवके cirajīvake
चिरजीवकयोः cirajīvakayoḥ
चिरजीवकेषु cirajīvakeṣu