Sanskrit tools

Sanskrit declension


Declension of चिरजीविका cirajīvikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरजीविका cirajīvikā
चिरजीविके cirajīvike
चिरजीविकाः cirajīvikāḥ
Vocative चिरजीविके cirajīvike
चिरजीविके cirajīvike
चिरजीविकाः cirajīvikāḥ
Accusative चिरजीविकाम् cirajīvikām
चिरजीविके cirajīvike
चिरजीविकाः cirajīvikāḥ
Instrumental चिरजीविकया cirajīvikayā
चिरजीविकाभ्याम् cirajīvikābhyām
चिरजीविकाभिः cirajīvikābhiḥ
Dative चिरजीविकायै cirajīvikāyai
चिरजीविकाभ्याम् cirajīvikābhyām
चिरजीविकाभ्यः cirajīvikābhyaḥ
Ablative चिरजीविकायाः cirajīvikāyāḥ
चिरजीविकाभ्याम् cirajīvikābhyām
चिरजीविकाभ्यः cirajīvikābhyaḥ
Genitive चिरजीविकायाः cirajīvikāyāḥ
चिरजीविकयोः cirajīvikayoḥ
चिरजीविकानाम् cirajīvikānām
Locative चिरजीविकायाम् cirajīvikāyām
चिरजीविकयोः cirajīvikayoḥ
चिरजीविकासु cirajīvikāsu