| Singular | Dual | Plural |
Nominativo |
चिरजीविका
cirajīvikā
|
चिरजीविके
cirajīvike
|
चिरजीविकाः
cirajīvikāḥ
|
Vocativo |
चिरजीविके
cirajīvike
|
चिरजीविके
cirajīvike
|
चिरजीविकाः
cirajīvikāḥ
|
Acusativo |
चिरजीविकाम्
cirajīvikām
|
चिरजीविके
cirajīvike
|
चिरजीविकाः
cirajīvikāḥ
|
Instrumental |
चिरजीविकया
cirajīvikayā
|
चिरजीविकाभ्याम्
cirajīvikābhyām
|
चिरजीविकाभिः
cirajīvikābhiḥ
|
Dativo |
चिरजीविकायै
cirajīvikāyai
|
चिरजीविकाभ्याम्
cirajīvikābhyām
|
चिरजीविकाभ्यः
cirajīvikābhyaḥ
|
Ablativo |
चिरजीविकायाः
cirajīvikāyāḥ
|
चिरजीविकाभ्याम्
cirajīvikābhyām
|
चिरजीविकाभ्यः
cirajīvikābhyaḥ
|
Genitivo |
चिरजीविकायाः
cirajīvikāyāḥ
|
चिरजीविकयोः
cirajīvikayoḥ
|
चिरजीविकानाम्
cirajīvikānām
|
Locativo |
चिरजीविकायाम्
cirajīvikāyām
|
चिरजीविकयोः
cirajīvikayoḥ
|
चिरजीविकासु
cirajīvikāsu
|