Sanskrit tools

Sanskrit declension


Declension of चिरजीविनी cirajīvinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative चिरजीविनी cirajīvinī
चिरजीविन्यौ cirajīvinyau
चिरजीविन्यः cirajīvinyaḥ
Vocative चिरजीविनि cirajīvini
चिरजीविन्यौ cirajīvinyau
चिरजीविन्यः cirajīvinyaḥ
Accusative चिरजीविनीम् cirajīvinīm
चिरजीविन्यौ cirajīvinyau
चिरजीविनीः cirajīvinīḥ
Instrumental चिरजीविन्या cirajīvinyā
चिरजीविनीभ्याम् cirajīvinībhyām
चिरजीविनीभिः cirajīvinībhiḥ
Dative चिरजीविन्यै cirajīvinyai
चिरजीविनीभ्याम् cirajīvinībhyām
चिरजीविनीभ्यः cirajīvinībhyaḥ
Ablative चिरजीविन्याः cirajīvinyāḥ
चिरजीविनीभ्याम् cirajīvinībhyām
चिरजीविनीभ्यः cirajīvinībhyaḥ
Genitive चिरजीविन्याः cirajīvinyāḥ
चिरजीविन्योः cirajīvinyoḥ
चिरजीविनीनाम् cirajīvinīnām
Locative चिरजीविन्याम् cirajīvinyām
चिरजीविन्योः cirajīvinyoḥ
चिरजीविनीषु cirajīvinīṣu