| Singular | Dual | Plural |
Nominative |
चिरंजीवी
ciraṁjīvī
|
चिरंजीविनौ
ciraṁjīvinau
|
चिरंजीविनः
ciraṁjīvinaḥ
|
Vocative |
चिरंजीविन्
ciraṁjīvin
|
चिरंजीविनौ
ciraṁjīvinau
|
चिरंजीविनः
ciraṁjīvinaḥ
|
Accusative |
चिरंजीविनम्
ciraṁjīvinam
|
चिरंजीविनौ
ciraṁjīvinau
|
चिरंजीविनः
ciraṁjīvinaḥ
|
Instrumental |
चिरंजीविना
ciraṁjīvinā
|
चिरंजीविभ्याम्
ciraṁjīvibhyām
|
चिरंजीविभिः
ciraṁjīvibhiḥ
|
Dative |
चिरंजीविने
ciraṁjīvine
|
चिरंजीविभ्याम्
ciraṁjīvibhyām
|
चिरंजीविभ्यः
ciraṁjīvibhyaḥ
|
Ablative |
चिरंजीविनः
ciraṁjīvinaḥ
|
चिरंजीविभ्याम्
ciraṁjīvibhyām
|
चिरंजीविभ्यः
ciraṁjīvibhyaḥ
|
Genitive |
चिरंजीविनः
ciraṁjīvinaḥ
|
चिरंजीविनोः
ciraṁjīvinoḥ
|
चिरंजीविनाम्
ciraṁjīvinām
|
Locative |
चिरंजीविनि
ciraṁjīvini
|
चिरंजीविनोः
ciraṁjīvinoḥ
|
चिरंजीविषु
ciraṁjīviṣu
|