Sanskrit tools

Sanskrit declension


Declension of चिरंजीविन् ciraṁjīvin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative चिरंजीवी ciraṁjīvī
चिरंजीविनौ ciraṁjīvinau
चिरंजीविनः ciraṁjīvinaḥ
Vocative चिरंजीविन् ciraṁjīvin
चिरंजीविनौ ciraṁjīvinau
चिरंजीविनः ciraṁjīvinaḥ
Accusative चिरंजीविनम् ciraṁjīvinam
चिरंजीविनौ ciraṁjīvinau
चिरंजीविनः ciraṁjīvinaḥ
Instrumental चिरंजीविना ciraṁjīvinā
चिरंजीविभ्याम् ciraṁjīvibhyām
चिरंजीविभिः ciraṁjīvibhiḥ
Dative चिरंजीविने ciraṁjīvine
चिरंजीविभ्याम् ciraṁjīvibhyām
चिरंजीविभ्यः ciraṁjīvibhyaḥ
Ablative चिरंजीविनः ciraṁjīvinaḥ
चिरंजीविभ्याम् ciraṁjīvibhyām
चिरंजीविभ्यः ciraṁjīvibhyaḥ
Genitive चिरंजीविनः ciraṁjīvinaḥ
चिरंजीविनोः ciraṁjīvinoḥ
चिरंजीविनाम् ciraṁjīvinām
Locative चिरंजीविनि ciraṁjīvini
चिरंजीविनोः ciraṁjīvinoḥ
चिरंजीविषु ciraṁjīviṣu