| Singular | Dual | Plural |
Nominativo |
चिरंजीवी
ciraṁjīvī
|
चिरंजीविनौ
ciraṁjīvinau
|
चिरंजीविनः
ciraṁjīvinaḥ
|
Vocativo |
चिरंजीविन्
ciraṁjīvin
|
चिरंजीविनौ
ciraṁjīvinau
|
चिरंजीविनः
ciraṁjīvinaḥ
|
Acusativo |
चिरंजीविनम्
ciraṁjīvinam
|
चिरंजीविनौ
ciraṁjīvinau
|
चिरंजीविनः
ciraṁjīvinaḥ
|
Instrumental |
चिरंजीविना
ciraṁjīvinā
|
चिरंजीविभ्याम्
ciraṁjīvibhyām
|
चिरंजीविभिः
ciraṁjīvibhiḥ
|
Dativo |
चिरंजीविने
ciraṁjīvine
|
चिरंजीविभ्याम्
ciraṁjīvibhyām
|
चिरंजीविभ्यः
ciraṁjīvibhyaḥ
|
Ablativo |
चिरंजीविनः
ciraṁjīvinaḥ
|
चिरंजीविभ्याम्
ciraṁjīvibhyām
|
चिरंजीविभ्यः
ciraṁjīvibhyaḥ
|
Genitivo |
चिरंजीविनः
ciraṁjīvinaḥ
|
चिरंजीविनोः
ciraṁjīvinoḥ
|
चिरंजीविनाम्
ciraṁjīvinām
|
Locativo |
चिरंजीविनि
ciraṁjīvini
|
चिरंजीविनोः
ciraṁjīvinoḥ
|
चिरंजीविषु
ciraṁjīviṣu
|