Singular | Dual | Plural | |
Nominative |
चिरतमा
ciratamā |
चिरतमे
ciratame |
चिरतमाः
ciratamāḥ |
Vocative |
चिरतमे
ciratame |
चिरतमे
ciratame |
चिरतमाः
ciratamāḥ |
Accusative |
चिरतमाम्
ciratamām |
चिरतमे
ciratame |
चिरतमाः
ciratamāḥ |
Instrumental |
चिरतमया
ciratamayā |
चिरतमाभ्याम्
ciratamābhyām |
चिरतमाभिः
ciratamābhiḥ |
Dative |
चिरतमायै
ciratamāyai |
चिरतमाभ्याम्
ciratamābhyām |
चिरतमाभ्यः
ciratamābhyaḥ |
Ablative |
चिरतमायाः
ciratamāyāḥ |
चिरतमाभ्याम्
ciratamābhyām |
चिरतमाभ्यः
ciratamābhyaḥ |
Genitive |
चिरतमायाः
ciratamāyāḥ |
चिरतमयोः
ciratamayoḥ |
चिरतमानाम्
ciratamānām |
Locative |
चिरतमायाम्
ciratamāyām |
चिरतमयोः
ciratamayoḥ |
चिरतमासु
ciratamāsu |