| Singular | Dual | Plural | |
| Nominativo |
चिरतमा
ciratamā |
चिरतमे
ciratame |
चिरतमाः
ciratamāḥ |
| Vocativo |
चिरतमे
ciratame |
चिरतमे
ciratame |
चिरतमाः
ciratamāḥ |
| Acusativo |
चिरतमाम्
ciratamām |
चिरतमे
ciratame |
चिरतमाः
ciratamāḥ |
| Instrumental |
चिरतमया
ciratamayā |
चिरतमाभ्याम्
ciratamābhyām |
चिरतमाभिः
ciratamābhiḥ |
| Dativo |
चिरतमायै
ciratamāyai |
चिरतमाभ्याम्
ciratamābhyām |
चिरतमाभ्यः
ciratamābhyaḥ |
| Ablativo |
चिरतमायाः
ciratamāyāḥ |
चिरतमाभ्याम्
ciratamābhyām |
चिरतमाभ्यः
ciratamābhyaḥ |
| Genitivo |
चिरतमायाः
ciratamāyāḥ |
चिरतमयोः
ciratamayoḥ |
चिरतमानाम्
ciratamānām |
| Locativo |
चिरतमायाम्
ciratamāyām |
चिरतमयोः
ciratamayoḥ |
चिरतमासु
ciratamāsu |