Sanskrit tools

Sanskrit declension


Declension of चिरदातृ ciradātṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative चिरदाता ciradātā
चिरदातारौ ciradātārau
चिरदातारः ciradātāraḥ
Vocative चिरदातः ciradātaḥ
चिरदातारौ ciradātārau
चिरदातारः ciradātāraḥ
Accusative चिरदातारम् ciradātāram
चिरदातारौ ciradātārau
चिरदातॄन् ciradātṝn
Instrumental चिरदात्रा ciradātrā
चिरदातृभ्याम् ciradātṛbhyām
चिरदातृभिः ciradātṛbhiḥ
Dative चिरदात्रे ciradātre
चिरदातृभ्याम् ciradātṛbhyām
चिरदातृभ्यः ciradātṛbhyaḥ
Ablative चिरदातुः ciradātuḥ
चिरदातृभ्याम् ciradātṛbhyām
चिरदातृभ्यः ciradātṛbhyaḥ
Genitive चिरदातुः ciradātuḥ
चिरदात्रोः ciradātroḥ
चिरदातॄणाम् ciradātṝṇām
Locative चिरदातरि ciradātari
चिरदात्रोः ciradātroḥ
चिरदातृषु ciradātṛṣu