| Singular | Dual | Plural |
Nominativo |
चिरदाता
ciradātā
|
चिरदातारौ
ciradātārau
|
चिरदातारः
ciradātāraḥ
|
Vocativo |
चिरदातः
ciradātaḥ
|
चिरदातारौ
ciradātārau
|
चिरदातारः
ciradātāraḥ
|
Acusativo |
चिरदातारम्
ciradātāram
|
चिरदातारौ
ciradātārau
|
चिरदातॄन्
ciradātṝn
|
Instrumental |
चिरदात्रा
ciradātrā
|
चिरदातृभ्याम्
ciradātṛbhyām
|
चिरदातृभिः
ciradātṛbhiḥ
|
Dativo |
चिरदात्रे
ciradātre
|
चिरदातृभ्याम्
ciradātṛbhyām
|
चिरदातृभ्यः
ciradātṛbhyaḥ
|
Ablativo |
चिरदातुः
ciradātuḥ
|
चिरदातृभ्याम्
ciradātṛbhyām
|
चिरदातृभ्यः
ciradātṛbhyaḥ
|
Genitivo |
चिरदातुः
ciradātuḥ
|
चिरदात्रोः
ciradātroḥ
|
चिरदातॄणाम्
ciradātṝṇām
|
Locativo |
चिरदातरि
ciradātari
|
चिरदात्रोः
ciradātroḥ
|
चिरदातृषु
ciradātṛṣu
|