Sanskrit tools

Sanskrit declension


Declension of चिरनिविष्ट ciraniviṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरनिविष्टम् ciraniviṣṭam
चिरनिविष्टे ciraniviṣṭe
चिरनिविष्टानि ciraniviṣṭāni
Vocative चिरनिविष्ट ciraniviṣṭa
चिरनिविष्टे ciraniviṣṭe
चिरनिविष्टानि ciraniviṣṭāni
Accusative चिरनिविष्टम् ciraniviṣṭam
चिरनिविष्टे ciraniviṣṭe
चिरनिविष्टानि ciraniviṣṭāni
Instrumental चिरनिविष्टेन ciraniviṣṭena
चिरनिविष्टाभ्याम् ciraniviṣṭābhyām
चिरनिविष्टैः ciraniviṣṭaiḥ
Dative चिरनिविष्टाय ciraniviṣṭāya
चिरनिविष्टाभ्याम् ciraniviṣṭābhyām
चिरनिविष्टेभ्यः ciraniviṣṭebhyaḥ
Ablative चिरनिविष्टात् ciraniviṣṭāt
चिरनिविष्टाभ्याम् ciraniviṣṭābhyām
चिरनिविष्टेभ्यः ciraniviṣṭebhyaḥ
Genitive चिरनिविष्टस्य ciraniviṣṭasya
चिरनिविष्टयोः ciraniviṣṭayoḥ
चिरनिविष्टानाम् ciraniviṣṭānām
Locative चिरनिविष्टे ciraniviṣṭe
चिरनिविष्टयोः ciraniviṣṭayoḥ
चिरनिविष्टेषु ciraniviṣṭeṣu