| Singular | Dual | Plural |
Nominativo |
चिरनिविष्टम्
ciraniviṣṭam
|
चिरनिविष्टे
ciraniviṣṭe
|
चिरनिविष्टानि
ciraniviṣṭāni
|
Vocativo |
चिरनिविष्ट
ciraniviṣṭa
|
चिरनिविष्टे
ciraniviṣṭe
|
चिरनिविष्टानि
ciraniviṣṭāni
|
Acusativo |
चिरनिविष्टम्
ciraniviṣṭam
|
चिरनिविष्टे
ciraniviṣṭe
|
चिरनिविष्टानि
ciraniviṣṭāni
|
Instrumental |
चिरनिविष्टेन
ciraniviṣṭena
|
चिरनिविष्टाभ्याम्
ciraniviṣṭābhyām
|
चिरनिविष्टैः
ciraniviṣṭaiḥ
|
Dativo |
चिरनिविष्टाय
ciraniviṣṭāya
|
चिरनिविष्टाभ्याम्
ciraniviṣṭābhyām
|
चिरनिविष्टेभ्यः
ciraniviṣṭebhyaḥ
|
Ablativo |
चिरनिविष्टात्
ciraniviṣṭāt
|
चिरनिविष्टाभ्याम्
ciraniviṣṭābhyām
|
चिरनिविष्टेभ्यः
ciraniviṣṭebhyaḥ
|
Genitivo |
चिरनिविष्टस्य
ciraniviṣṭasya
|
चिरनिविष्टयोः
ciraniviṣṭayoḥ
|
चिरनिविष्टानाम्
ciraniviṣṭānām
|
Locativo |
चिरनिविष्टे
ciraniviṣṭe
|
चिरनिविष्टयोः
ciraniviṣṭayoḥ
|
चिरनिविष्टेषु
ciraniviṣṭeṣu
|