Sanskrit tools

Sanskrit declension


Declension of चिरप्रणष्टा cirapraṇaṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरप्रणष्टा cirapraṇaṣṭā
चिरप्रणष्टे cirapraṇaṣṭe
चिरप्रणष्टाः cirapraṇaṣṭāḥ
Vocative चिरप्रणष्टे cirapraṇaṣṭe
चिरप्रणष्टे cirapraṇaṣṭe
चिरप्रणष्टाः cirapraṇaṣṭāḥ
Accusative चिरप्रणष्टाम् cirapraṇaṣṭām
चिरप्रणष्टे cirapraṇaṣṭe
चिरप्रणष्टाः cirapraṇaṣṭāḥ
Instrumental चिरप्रणष्टया cirapraṇaṣṭayā
चिरप्रणष्टाभ्याम् cirapraṇaṣṭābhyām
चिरप्रणष्टाभिः cirapraṇaṣṭābhiḥ
Dative चिरप्रणष्टायै cirapraṇaṣṭāyai
चिरप्रणष्टाभ्याम् cirapraṇaṣṭābhyām
चिरप्रणष्टाभ्यः cirapraṇaṣṭābhyaḥ
Ablative चिरप्रणष्टायाः cirapraṇaṣṭāyāḥ
चिरप्रणष्टाभ्याम् cirapraṇaṣṭābhyām
चिरप्रणष्टाभ्यः cirapraṇaṣṭābhyaḥ
Genitive चिरप्रणष्टायाः cirapraṇaṣṭāyāḥ
चिरप्रणष्टयोः cirapraṇaṣṭayoḥ
चिरप्रणष्टानाम् cirapraṇaṣṭānām
Locative चिरप्रणष्टायाम् cirapraṇaṣṭāyām
चिरप्रणष्टयोः cirapraṇaṣṭayoḥ
चिरप्रणष्टासु cirapraṇaṣṭāsu