| Singular | Dual | Plural |
| Nominativo |
चिरप्रणष्टा
cirapraṇaṣṭā
|
चिरप्रणष्टे
cirapraṇaṣṭe
|
चिरप्रणष्टाः
cirapraṇaṣṭāḥ
|
| Vocativo |
चिरप्रणष्टे
cirapraṇaṣṭe
|
चिरप्रणष्टे
cirapraṇaṣṭe
|
चिरप्रणष्टाः
cirapraṇaṣṭāḥ
|
| Acusativo |
चिरप्रणष्टाम्
cirapraṇaṣṭām
|
चिरप्रणष्टे
cirapraṇaṣṭe
|
चिरप्रणष्टाः
cirapraṇaṣṭāḥ
|
| Instrumental |
चिरप्रणष्टया
cirapraṇaṣṭayā
|
चिरप्रणष्टाभ्याम्
cirapraṇaṣṭābhyām
|
चिरप्रणष्टाभिः
cirapraṇaṣṭābhiḥ
|
| Dativo |
चिरप्रणष्टायै
cirapraṇaṣṭāyai
|
चिरप्रणष्टाभ्याम्
cirapraṇaṣṭābhyām
|
चिरप्रणष्टाभ्यः
cirapraṇaṣṭābhyaḥ
|
| Ablativo |
चिरप्रणष्टायाः
cirapraṇaṣṭāyāḥ
|
चिरप्रणष्टाभ्याम्
cirapraṇaṣṭābhyām
|
चिरप्रणष्टाभ्यः
cirapraṇaṣṭābhyaḥ
|
| Genitivo |
चिरप्रणष्टायाः
cirapraṇaṣṭāyāḥ
|
चिरप्रणष्टयोः
cirapraṇaṣṭayoḥ
|
चिरप्रणष्टानाम्
cirapraṇaṣṭānām
|
| Locativo |
चिरप्रणष्टायाम्
cirapraṇaṣṭāyām
|
चिरप्रणष्टयोः
cirapraṇaṣṭayoḥ
|
चिरप्रणष्टासु
cirapraṇaṣṭāsu
|