Sanskrit tools

Sanskrit declension


Declension of चिरप्रणष्ट cirapraṇaṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरप्रणष्टम् cirapraṇaṣṭam
चिरप्रणष्टे cirapraṇaṣṭe
चिरप्रणष्टानि cirapraṇaṣṭāni
Vocative चिरप्रणष्ट cirapraṇaṣṭa
चिरप्रणष्टे cirapraṇaṣṭe
चिरप्रणष्टानि cirapraṇaṣṭāni
Accusative चिरप्रणष्टम् cirapraṇaṣṭam
चिरप्रणष्टे cirapraṇaṣṭe
चिरप्रणष्टानि cirapraṇaṣṭāni
Instrumental चिरप्रणष्टेन cirapraṇaṣṭena
चिरप्रणष्टाभ्याम् cirapraṇaṣṭābhyām
चिरप्रणष्टैः cirapraṇaṣṭaiḥ
Dative चिरप्रणष्टाय cirapraṇaṣṭāya
चिरप्रणष्टाभ्याम् cirapraṇaṣṭābhyām
चिरप्रणष्टेभ्यः cirapraṇaṣṭebhyaḥ
Ablative चिरप्रणष्टात् cirapraṇaṣṭāt
चिरप्रणष्टाभ्याम् cirapraṇaṣṭābhyām
चिरप्रणष्टेभ्यः cirapraṇaṣṭebhyaḥ
Genitive चिरप्रणष्टस्य cirapraṇaṣṭasya
चिरप्रणष्टयोः cirapraṇaṣṭayoḥ
चिरप्रणष्टानाम् cirapraṇaṣṭānām
Locative चिरप्रणष्टे cirapraṇaṣṭe
चिरप्रणष्टयोः cirapraṇaṣṭayoḥ
चिरप्रणष्टेषु cirapraṇaṣṭeṣu