| Singular | Dual | Plural |
| Nominativo |
चिरप्रणष्टम्
cirapraṇaṣṭam
|
चिरप्रणष्टे
cirapraṇaṣṭe
|
चिरप्रणष्टानि
cirapraṇaṣṭāni
|
| Vocativo |
चिरप्रणष्ट
cirapraṇaṣṭa
|
चिरप्रणष्टे
cirapraṇaṣṭe
|
चिरप्रणष्टानि
cirapraṇaṣṭāni
|
| Acusativo |
चिरप्रणष्टम्
cirapraṇaṣṭam
|
चिरप्रणष्टे
cirapraṇaṣṭe
|
चिरप्रणष्टानि
cirapraṇaṣṭāni
|
| Instrumental |
चिरप्रणष्टेन
cirapraṇaṣṭena
|
चिरप्रणष्टाभ्याम्
cirapraṇaṣṭābhyām
|
चिरप्रणष्टैः
cirapraṇaṣṭaiḥ
|
| Dativo |
चिरप्रणष्टाय
cirapraṇaṣṭāya
|
चिरप्रणष्टाभ्याम्
cirapraṇaṣṭābhyām
|
चिरप्रणष्टेभ्यः
cirapraṇaṣṭebhyaḥ
|
| Ablativo |
चिरप्रणष्टात्
cirapraṇaṣṭāt
|
चिरप्रणष्टाभ्याम्
cirapraṇaṣṭābhyām
|
चिरप्रणष्टेभ्यः
cirapraṇaṣṭebhyaḥ
|
| Genitivo |
चिरप्रणष्टस्य
cirapraṇaṣṭasya
|
चिरप्रणष्टयोः
cirapraṇaṣṭayoḥ
|
चिरप्रणष्टानाम्
cirapraṇaṣṭānām
|
| Locativo |
चिरप्रणष्टे
cirapraṇaṣṭe
|
चिरप्रणष्टयोः
cirapraṇaṣṭayoḥ
|
चिरप्रणष्टेषु
cirapraṇaṣṭeṣu
|