Sanskrit tools

Sanskrit declension


Declension of चिरप्रवासिन् cirapravāsin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative चिरप्रवासी cirapravāsī
चिरप्रवासिनौ cirapravāsinau
चिरप्रवासिनः cirapravāsinaḥ
Vocative चिरप्रवासिन् cirapravāsin
चिरप्रवासिनौ cirapravāsinau
चिरप्रवासिनः cirapravāsinaḥ
Accusative चिरप्रवासिनम् cirapravāsinam
चिरप्रवासिनौ cirapravāsinau
चिरप्रवासिनः cirapravāsinaḥ
Instrumental चिरप्रवासिना cirapravāsinā
चिरप्रवासिभ्याम् cirapravāsibhyām
चिरप्रवासिभिः cirapravāsibhiḥ
Dative चिरप्रवासिने cirapravāsine
चिरप्रवासिभ्याम् cirapravāsibhyām
चिरप्रवासिभ्यः cirapravāsibhyaḥ
Ablative चिरप्रवासिनः cirapravāsinaḥ
चिरप्रवासिभ्याम् cirapravāsibhyām
चिरप्रवासिभ्यः cirapravāsibhyaḥ
Genitive चिरप्रवासिनः cirapravāsinaḥ
चिरप्रवासिनोः cirapravāsinoḥ
चिरप्रवासिनाम् cirapravāsinām
Locative चिरप्रवासिनि cirapravāsini
चिरप्रवासिनोः cirapravāsinoḥ
चिरप्रवासिषु cirapravāsiṣu