| Singular | Dual | Plural |
Nominative |
चिरप्रवासी
cirapravāsī
|
चिरप्रवासिनौ
cirapravāsinau
|
चिरप्रवासिनः
cirapravāsinaḥ
|
Vocative |
चिरप्रवासिन्
cirapravāsin
|
चिरप्रवासिनौ
cirapravāsinau
|
चिरप्रवासिनः
cirapravāsinaḥ
|
Accusative |
चिरप्रवासिनम्
cirapravāsinam
|
चिरप्रवासिनौ
cirapravāsinau
|
चिरप्रवासिनः
cirapravāsinaḥ
|
Instrumental |
चिरप्रवासिना
cirapravāsinā
|
चिरप्रवासिभ्याम्
cirapravāsibhyām
|
चिरप्रवासिभिः
cirapravāsibhiḥ
|
Dative |
चिरप्रवासिने
cirapravāsine
|
चिरप्रवासिभ्याम्
cirapravāsibhyām
|
चिरप्रवासिभ्यः
cirapravāsibhyaḥ
|
Ablative |
चिरप्रवासिनः
cirapravāsinaḥ
|
चिरप्रवासिभ्याम्
cirapravāsibhyām
|
चिरप्रवासिभ्यः
cirapravāsibhyaḥ
|
Genitive |
चिरप्रवासिनः
cirapravāsinaḥ
|
चिरप्रवासिनोः
cirapravāsinoḥ
|
चिरप्रवासिनाम्
cirapravāsinām
|
Locative |
चिरप्रवासिनि
cirapravāsini
|
चिरप्रवासिनोः
cirapravāsinoḥ
|
चिरप्रवासिषु
cirapravāsiṣu
|