| Singular | Dual | Plural |
Nominativo |
चिरप्रवासी
cirapravāsī
|
चिरप्रवासिनौ
cirapravāsinau
|
चिरप्रवासिनः
cirapravāsinaḥ
|
Vocativo |
चिरप्रवासिन्
cirapravāsin
|
चिरप्रवासिनौ
cirapravāsinau
|
चिरप्रवासिनः
cirapravāsinaḥ
|
Acusativo |
चिरप्रवासिनम्
cirapravāsinam
|
चिरप्रवासिनौ
cirapravāsinau
|
चिरप्रवासिनः
cirapravāsinaḥ
|
Instrumental |
चिरप्रवासिना
cirapravāsinā
|
चिरप्रवासिभ्याम्
cirapravāsibhyām
|
चिरप्रवासिभिः
cirapravāsibhiḥ
|
Dativo |
चिरप्रवासिने
cirapravāsine
|
चिरप्रवासिभ्याम्
cirapravāsibhyām
|
चिरप्रवासिभ्यः
cirapravāsibhyaḥ
|
Ablativo |
चिरप्रवासिनः
cirapravāsinaḥ
|
चिरप्रवासिभ्याम्
cirapravāsibhyām
|
चिरप्रवासिभ्यः
cirapravāsibhyaḥ
|
Genitivo |
चिरप्रवासिनः
cirapravāsinaḥ
|
चिरप्रवासिनोः
cirapravāsinoḥ
|
चिरप्रवासिनाम्
cirapravāsinām
|
Locativo |
चिरप्रवासिनि
cirapravāsini
|
चिरप्रवासिनोः
cirapravāsinoḥ
|
चिरप्रवासिषु
cirapravāsiṣu
|