Sanskrit tools

Sanskrit declension


Declension of चिरप्रसूता ciraprasūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरप्रसूता ciraprasūtā
चिरप्रसूते ciraprasūte
चिरप्रसूताः ciraprasūtāḥ
Vocative चिरप्रसूते ciraprasūte
चिरप्रसूते ciraprasūte
चिरप्रसूताः ciraprasūtāḥ
Accusative चिरप्रसूताम् ciraprasūtām
चिरप्रसूते ciraprasūte
चिरप्रसूताः ciraprasūtāḥ
Instrumental चिरप्रसूतया ciraprasūtayā
चिरप्रसूताभ्याम् ciraprasūtābhyām
चिरप्रसूताभिः ciraprasūtābhiḥ
Dative चिरप्रसूतायै ciraprasūtāyai
चिरप्रसूताभ्याम् ciraprasūtābhyām
चिरप्रसूताभ्यः ciraprasūtābhyaḥ
Ablative चिरप्रसूतायाः ciraprasūtāyāḥ
चिरप्रसूताभ्याम् ciraprasūtābhyām
चिरप्रसूताभ्यः ciraprasūtābhyaḥ
Genitive चिरप्रसूतायाः ciraprasūtāyāḥ
चिरप्रसूतयोः ciraprasūtayoḥ
चिरप्रसूतानाम् ciraprasūtānām
Locative चिरप्रसूतायाम् ciraprasūtāyām
चिरप्रसूतयोः ciraprasūtayoḥ
चिरप्रसूतासु ciraprasūtāsu