| Singular | Dual | Plural |
Nominativo |
चिरप्रसूता
ciraprasūtā
|
चिरप्रसूते
ciraprasūte
|
चिरप्रसूताः
ciraprasūtāḥ
|
Vocativo |
चिरप्रसूते
ciraprasūte
|
चिरप्रसूते
ciraprasūte
|
चिरप्रसूताः
ciraprasūtāḥ
|
Acusativo |
चिरप्रसूताम्
ciraprasūtām
|
चिरप्रसूते
ciraprasūte
|
चिरप्रसूताः
ciraprasūtāḥ
|
Instrumental |
चिरप्रसूतया
ciraprasūtayā
|
चिरप्रसूताभ्याम्
ciraprasūtābhyām
|
चिरप्रसूताभिः
ciraprasūtābhiḥ
|
Dativo |
चिरप्रसूतायै
ciraprasūtāyai
|
चिरप्रसूताभ्याम्
ciraprasūtābhyām
|
चिरप्रसूताभ्यः
ciraprasūtābhyaḥ
|
Ablativo |
चिरप्रसूतायाः
ciraprasūtāyāḥ
|
चिरप्रसूताभ्याम्
ciraprasūtābhyām
|
चिरप्रसूताभ्यः
ciraprasūtābhyaḥ
|
Genitivo |
चिरप्रसूतायाः
ciraprasūtāyāḥ
|
चिरप्रसूतयोः
ciraprasūtayoḥ
|
चिरप्रसूतानाम्
ciraprasūtānām
|
Locativo |
चिरप्रसूतायाम्
ciraprasūtāyām
|
चिरप्रसूतयोः
ciraprasūtayoḥ
|
चिरप्रसूतासु
ciraprasūtāsu
|