Sanskrit tools

Sanskrit declension


Declension of चिरभाविणी cirabhāviṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative चिरभाविणी cirabhāviṇī
चिरभाविण्यौ cirabhāviṇyau
चिरभाविण्यः cirabhāviṇyaḥ
Vocative चिरभाविणि cirabhāviṇi
चिरभाविण्यौ cirabhāviṇyau
चिरभाविण्यः cirabhāviṇyaḥ
Accusative चिरभाविणीम् cirabhāviṇīm
चिरभाविण्यौ cirabhāviṇyau
चिरभाविणीः cirabhāviṇīḥ
Instrumental चिरभाविण्या cirabhāviṇyā
चिरभाविणीभ्याम् cirabhāviṇībhyām
चिरभाविणीभिः cirabhāviṇībhiḥ
Dative चिरभाविण्यै cirabhāviṇyai
चिरभाविणीभ्याम् cirabhāviṇībhyām
चिरभाविणीभ्यः cirabhāviṇībhyaḥ
Ablative चिरभाविण्याः cirabhāviṇyāḥ
चिरभाविणीभ्याम् cirabhāviṇībhyām
चिरभाविणीभ्यः cirabhāviṇībhyaḥ
Genitive चिरभाविण्याः cirabhāviṇyāḥ
चिरभाविण्योः cirabhāviṇyoḥ
चिरभाविणीनाम् cirabhāviṇīnām
Locative चिरभाविण्याम् cirabhāviṇyām
चिरभाविण्योः cirabhāviṇyoḥ
चिरभाविणीषु cirabhāviṇīṣu