| Singular | Dual | Plural |
Nominative |
चिरभाविणी
cirabhāviṇī
|
चिरभाविण्यौ
cirabhāviṇyau
|
चिरभाविण्यः
cirabhāviṇyaḥ
|
Vocative |
चिरभाविणि
cirabhāviṇi
|
चिरभाविण्यौ
cirabhāviṇyau
|
चिरभाविण्यः
cirabhāviṇyaḥ
|
Accusative |
चिरभाविणीम्
cirabhāviṇīm
|
चिरभाविण्यौ
cirabhāviṇyau
|
चिरभाविणीः
cirabhāviṇīḥ
|
Instrumental |
चिरभाविण्या
cirabhāviṇyā
|
चिरभाविणीभ्याम्
cirabhāviṇībhyām
|
चिरभाविणीभिः
cirabhāviṇībhiḥ
|
Dative |
चिरभाविण्यै
cirabhāviṇyai
|
चिरभाविणीभ्याम्
cirabhāviṇībhyām
|
चिरभाविणीभ्यः
cirabhāviṇībhyaḥ
|
Ablative |
चिरभाविण्याः
cirabhāviṇyāḥ
|
चिरभाविणीभ्याम्
cirabhāviṇībhyām
|
चिरभाविणीभ्यः
cirabhāviṇībhyaḥ
|
Genitive |
चिरभाविण्याः
cirabhāviṇyāḥ
|
चिरभाविण्योः
cirabhāviṇyoḥ
|
चिरभाविणीनाम्
cirabhāviṇīnām
|
Locative |
चिरभाविण्याम्
cirabhāviṇyām
|
चिरभाविण्योः
cirabhāviṇyoḥ
|
चिरभाविणीषु
cirabhāviṇīṣu
|