Sanskrit tools

Sanskrit declension


Declension of चिरभाविन् cirabhāvin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative चिरभावि cirabhāvi
चिरभाविणी cirabhāviṇī
चिरभावीणि cirabhāvīṇi
Vocative चिरभावि cirabhāvi
चिरभाविन् cirabhāvin
चिरभाविणी cirabhāviṇī
चिरभावीणि cirabhāvīṇi
Accusative चिरभावि cirabhāvi
चिरभाविणी cirabhāviṇī
चिरभावीणि cirabhāvīṇi
Instrumental चिरभाविणा cirabhāviṇā
चिरभाविभ्याम् cirabhāvibhyām
चिरभाविभिः cirabhāvibhiḥ
Dative चिरभाविणे cirabhāviṇe
चिरभाविभ्याम् cirabhāvibhyām
चिरभाविभ्यः cirabhāvibhyaḥ
Ablative चिरभाविणः cirabhāviṇaḥ
चिरभाविभ्याम् cirabhāvibhyām
चिरभाविभ्यः cirabhāvibhyaḥ
Genitive चिरभाविणः cirabhāviṇaḥ
चिरभाविणोः cirabhāviṇoḥ
चिरभाविणम् cirabhāviṇam
Locative चिरभाविणि cirabhāviṇi
चिरभाविणोः cirabhāviṇoḥ
चिरभाविषु cirabhāviṣu