Singular | Dual | Plural | |
Nominative |
चिरभावि
cirabhāvi |
चिरभाविणी
cirabhāviṇī |
चिरभावीणि
cirabhāvīṇi |
Vocative |
चिरभावि
cirabhāvi चिरभाविन् cirabhāvin |
चिरभाविणी
cirabhāviṇī |
चिरभावीणि
cirabhāvīṇi |
Accusative |
चिरभावि
cirabhāvi |
चिरभाविणी
cirabhāviṇī |
चिरभावीणि
cirabhāvīṇi |
Instrumental |
चिरभाविणा
cirabhāviṇā |
चिरभाविभ्याम्
cirabhāvibhyām |
चिरभाविभिः
cirabhāvibhiḥ |
Dative |
चिरभाविणे
cirabhāviṇe |
चिरभाविभ्याम्
cirabhāvibhyām |
चिरभाविभ्यः
cirabhāvibhyaḥ |
Ablative |
चिरभाविणः
cirabhāviṇaḥ |
चिरभाविभ्याम्
cirabhāvibhyām |
चिरभाविभ्यः
cirabhāvibhyaḥ |
Genitive |
चिरभाविणः
cirabhāviṇaḥ |
चिरभाविणोः
cirabhāviṇoḥ |
चिरभाविणम्
cirabhāviṇam |
Locative |
चिरभाविणि
cirabhāviṇi |
चिरभाविणोः
cirabhāviṇoḥ |
चिरभाविषु
cirabhāviṣu |