Ferramentas de sânscrito

Declinação do sânscrito


Declinação de चिरभाविन् cirabhāvin, n.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo चिरभावि cirabhāvi
चिरभाविणी cirabhāviṇī
चिरभावीणि cirabhāvīṇi
Vocativo चिरभावि cirabhāvi
चिरभाविन् cirabhāvin
चिरभाविणी cirabhāviṇī
चिरभावीणि cirabhāvīṇi
Acusativo चिरभावि cirabhāvi
चिरभाविणी cirabhāviṇī
चिरभावीणि cirabhāvīṇi
Instrumental चिरभाविणा cirabhāviṇā
चिरभाविभ्याम् cirabhāvibhyām
चिरभाविभिः cirabhāvibhiḥ
Dativo चिरभाविणे cirabhāviṇe
चिरभाविभ्याम् cirabhāvibhyām
चिरभाविभ्यः cirabhāvibhyaḥ
Ablativo चिरभाविणः cirabhāviṇaḥ
चिरभाविभ्याम् cirabhāvibhyām
चिरभाविभ्यः cirabhāvibhyaḥ
Genitivo चिरभाविणः cirabhāviṇaḥ
चिरभाविणोः cirabhāviṇoḥ
चिरभाविणम् cirabhāviṇam
Locativo चिरभाविणि cirabhāviṇi
चिरभाविणोः cirabhāviṇoḥ
चिरभाविषु cirabhāviṣu