Sanskrit tools

Sanskrit declension


Declension of चिररात्र cirarātra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिररात्रः cirarātraḥ
चिररात्रौ cirarātrau
चिररात्राः cirarātrāḥ
Vocative चिररात्र cirarātra
चिररात्रौ cirarātrau
चिररात्राः cirarātrāḥ
Accusative चिररात्रम् cirarātram
चिररात्रौ cirarātrau
चिररात्रान् cirarātrān
Instrumental चिररात्रेण cirarātreṇa
चिररात्राभ्याम् cirarātrābhyām
चिररात्रैः cirarātraiḥ
Dative चिररात्राय cirarātrāya
चिररात्राभ्याम् cirarātrābhyām
चिररात्रेभ्यः cirarātrebhyaḥ
Ablative चिररात्रात् cirarātrāt
चिररात्राभ्याम् cirarātrābhyām
चिररात्रेभ्यः cirarātrebhyaḥ
Genitive चिररात्रस्य cirarātrasya
चिररात्रयोः cirarātrayoḥ
चिररात्राणाम् cirarātrāṇām
Locative चिररात्रे cirarātre
चिररात्रयोः cirarātrayoḥ
चिररात्रेषु cirarātreṣu