| Singular | Dual | Plural |
Nominativo |
चिररात्रः
cirarātraḥ
|
चिररात्रौ
cirarātrau
|
चिररात्राः
cirarātrāḥ
|
Vocativo |
चिररात्र
cirarātra
|
चिररात्रौ
cirarātrau
|
चिररात्राः
cirarātrāḥ
|
Acusativo |
चिररात्रम्
cirarātram
|
चिररात्रौ
cirarātrau
|
चिररात्रान्
cirarātrān
|
Instrumental |
चिररात्रेण
cirarātreṇa
|
चिररात्राभ्याम्
cirarātrābhyām
|
चिररात्रैः
cirarātraiḥ
|
Dativo |
चिररात्राय
cirarātrāya
|
चिररात्राभ्याम्
cirarātrābhyām
|
चिररात्रेभ्यः
cirarātrebhyaḥ
|
Ablativo |
चिररात्रात्
cirarātrāt
|
चिररात्राभ्याम्
cirarātrābhyām
|
चिररात्रेभ्यः
cirarātrebhyaḥ
|
Genitivo |
चिररात्रस्य
cirarātrasya
|
चिररात्रयोः
cirarātrayoḥ
|
चिररात्राणाम्
cirarātrāṇām
|
Locativo |
चिररात्रे
cirarātre
|
चिररात्रयोः
cirarātrayoḥ
|
चिररात्रेषु
cirarātreṣu
|